Declension table of ?manuṣyeśvara

Deva

MasculineSingularDualPlural
Nominativemanuṣyeśvaraḥ manuṣyeśvarau manuṣyeśvarāḥ
Vocativemanuṣyeśvara manuṣyeśvarau manuṣyeśvarāḥ
Accusativemanuṣyeśvaram manuṣyeśvarau manuṣyeśvarān
Instrumentalmanuṣyeśvareṇa manuṣyeśvarābhyām manuṣyeśvaraiḥ manuṣyeśvarebhiḥ
Dativemanuṣyeśvarāya manuṣyeśvarābhyām manuṣyeśvarebhyaḥ
Ablativemanuṣyeśvarāt manuṣyeśvarābhyām manuṣyeśvarebhyaḥ
Genitivemanuṣyeśvarasya manuṣyeśvarayoḥ manuṣyeśvarāṇām
Locativemanuṣyeśvare manuṣyeśvarayoḥ manuṣyeśvareṣu

Compound manuṣyeśvara -

Adverb -manuṣyeśvaram -manuṣyeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria