Declension table of ?manuṣyaśṛṅga

Deva

NeuterSingularDualPlural
Nominativemanuṣyaśṛṅgam manuṣyaśṛṅge manuṣyaśṛṅgāṇi
Vocativemanuṣyaśṛṅga manuṣyaśṛṅge manuṣyaśṛṅgāṇi
Accusativemanuṣyaśṛṅgam manuṣyaśṛṅge manuṣyaśṛṅgāṇi
Instrumentalmanuṣyaśṛṅgeṇa manuṣyaśṛṅgābhyām manuṣyaśṛṅgaiḥ
Dativemanuṣyaśṛṅgāya manuṣyaśṛṅgābhyām manuṣyaśṛṅgebhyaḥ
Ablativemanuṣyaśṛṅgāt manuṣyaśṛṅgābhyām manuṣyaśṛṅgebhyaḥ
Genitivemanuṣyaśṛṅgasya manuṣyaśṛṅgayoḥ manuṣyaśṛṅgāṇām
Locativemanuṣyaśṛṅge manuṣyaśṛṅgayoḥ manuṣyaśṛṅgeṣu

Compound manuṣyaśṛṅga -

Adverb -manuṣyaśṛṅgam -manuṣyaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria