Declension table of ?manuṣyayāna

Deva

NeuterSingularDualPlural
Nominativemanuṣyayānam manuṣyayāne manuṣyayānāni
Vocativemanuṣyayāna manuṣyayāne manuṣyayānāni
Accusativemanuṣyayānam manuṣyayāne manuṣyayānāni
Instrumentalmanuṣyayānena manuṣyayānābhyām manuṣyayānaiḥ
Dativemanuṣyayānāya manuṣyayānābhyām manuṣyayānebhyaḥ
Ablativemanuṣyayānāt manuṣyayānābhyām manuṣyayānebhyaḥ
Genitivemanuṣyayānasya manuṣyayānayoḥ manuṣyayānānām
Locativemanuṣyayāne manuṣyayānayoḥ manuṣyayāneṣu

Compound manuṣyayāna -

Adverb -manuṣyayānam -manuṣyayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria