Declension table of ?manuṣyaviśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | manuṣyaviśam | manuṣyaviśe | manuṣyaviśāni |
Vocative | manuṣyaviśa | manuṣyaviśe | manuṣyaviśāni |
Accusative | manuṣyaviśam | manuṣyaviśe | manuṣyaviśāni |
Instrumental | manuṣyaviśena | manuṣyaviśābhyām | manuṣyaviśaiḥ |
Dative | manuṣyaviśāya | manuṣyaviśābhyām | manuṣyaviśebhyaḥ |
Ablative | manuṣyaviśāt | manuṣyaviśābhyām | manuṣyaviśebhyaḥ |
Genitive | manuṣyaviśasya | manuṣyaviśayoḥ | manuṣyaviśānām |
Locative | manuṣyaviśe | manuṣyaviśayoḥ | manuṣyaviśeṣu |