Declension table of ?manuṣyaviśa

Deva

NeuterSingularDualPlural
Nominativemanuṣyaviśam manuṣyaviśe manuṣyaviśāni
Vocativemanuṣyaviśa manuṣyaviśe manuṣyaviśāni
Accusativemanuṣyaviśam manuṣyaviśe manuṣyaviśāni
Instrumentalmanuṣyaviśena manuṣyaviśābhyām manuṣyaviśaiḥ
Dativemanuṣyaviśāya manuṣyaviśābhyām manuṣyaviśebhyaḥ
Ablativemanuṣyaviśāt manuṣyaviśābhyām manuṣyaviśebhyaḥ
Genitivemanuṣyaviśasya manuṣyaviśayoḥ manuṣyaviśānām
Locativemanuṣyaviśe manuṣyaviśayoḥ manuṣyaviśeṣu

Compound manuṣyaviśa -

Adverb -manuṣyaviśam -manuṣyaviśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria