Declension table of ?manuṣyaviś

Deva

FeminineSingularDualPlural
Nominativemanuṣyaviṭ manuṣyaviśau manuṣyaviśaḥ
Vocativemanuṣyaviṭ manuṣyaviśau manuṣyaviśaḥ
Accusativemanuṣyaviśam manuṣyaviśau manuṣyaviśaḥ
Instrumentalmanuṣyaviśā manuṣyaviḍbhyām manuṣyaviḍbhiḥ
Dativemanuṣyaviśe manuṣyaviḍbhyām manuṣyaviḍbhyaḥ
Ablativemanuṣyaviśaḥ manuṣyaviḍbhyām manuṣyaviḍbhyaḥ
Genitivemanuṣyaviśaḥ manuṣyaviśoḥ manuṣyaviśām
Locativemanuṣyaviśi manuṣyaviśoḥ manuṣyaviṭsu

Compound manuṣyaviṭ -

Adverb -manuṣyaviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria