Declension table of ?manuṣyasākṣya

Deva

NeuterSingularDualPlural
Nominativemanuṣyasākṣyam manuṣyasākṣye manuṣyasākṣyāṇi
Vocativemanuṣyasākṣya manuṣyasākṣye manuṣyasākṣyāṇi
Accusativemanuṣyasākṣyam manuṣyasākṣye manuṣyasākṣyāṇi
Instrumentalmanuṣyasākṣyeṇa manuṣyasākṣyābhyām manuṣyasākṣyaiḥ
Dativemanuṣyasākṣyāya manuṣyasākṣyābhyām manuṣyasākṣyebhyaḥ
Ablativemanuṣyasākṣyāt manuṣyasākṣyābhyām manuṣyasākṣyebhyaḥ
Genitivemanuṣyasākṣyasya manuṣyasākṣyayoḥ manuṣyasākṣyāṇām
Locativemanuṣyasākṣye manuṣyasākṣyayoḥ manuṣyasākṣyeṣu

Compound manuṣyasākṣya -

Adverb -manuṣyasākṣyam -manuṣyasākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria