Declension table of ?manuṣyarūpa

Deva

NeuterSingularDualPlural
Nominativemanuṣyarūpam manuṣyarūpe manuṣyarūpāṇi
Vocativemanuṣyarūpa manuṣyarūpe manuṣyarūpāṇi
Accusativemanuṣyarūpam manuṣyarūpe manuṣyarūpāṇi
Instrumentalmanuṣyarūpeṇa manuṣyarūpābhyām manuṣyarūpaiḥ
Dativemanuṣyarūpāya manuṣyarūpābhyām manuṣyarūpebhyaḥ
Ablativemanuṣyarūpāt manuṣyarūpābhyām manuṣyarūpebhyaḥ
Genitivemanuṣyarūpasya manuṣyarūpayoḥ manuṣyarūpāṇām
Locativemanuṣyarūpe manuṣyarūpayoḥ manuṣyarūpeṣu

Compound manuṣyarūpa -

Adverb -manuṣyarūpam -manuṣyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria