Declension table of ?manuṣyarājan

Deva

MasculineSingularDualPlural
Nominativemanuṣyarājā manuṣyarājānau manuṣyarājānaḥ
Vocativemanuṣyarājan manuṣyarājānau manuṣyarājānaḥ
Accusativemanuṣyarājānam manuṣyarājānau manuṣyarājñaḥ
Instrumentalmanuṣyarājñā manuṣyarājabhyām manuṣyarājabhiḥ
Dativemanuṣyarājñe manuṣyarājabhyām manuṣyarājabhyaḥ
Ablativemanuṣyarājñaḥ manuṣyarājabhyām manuṣyarājabhyaḥ
Genitivemanuṣyarājñaḥ manuṣyarājñoḥ manuṣyarājñām
Locativemanuṣyarājñi manuṣyarājani manuṣyarājñoḥ manuṣyarājasu

Compound manuṣyarāja -

Adverb -manuṣyarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria