Declension table of ?manuṣyarāj

Deva

MasculineSingularDualPlural
Nominativemanuṣyarāṭ manuṣyarājau manuṣyarājaḥ
Vocativemanuṣyarāṭ manuṣyarājau manuṣyarājaḥ
Accusativemanuṣyarājam manuṣyarājau manuṣyarājaḥ
Instrumentalmanuṣyarājā manuṣyarāḍbhyām manuṣyarāḍbhiḥ
Dativemanuṣyarāje manuṣyarāḍbhyām manuṣyarāḍbhyaḥ
Ablativemanuṣyarājaḥ manuṣyarāḍbhyām manuṣyarāḍbhyaḥ
Genitivemanuṣyarājaḥ manuṣyarājoḥ manuṣyarājām
Locativemanuṣyarāji manuṣyarājoḥ manuṣyarāṭsu

Compound manuṣyarāṭ -

Adverb -manuṣyarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria