Declension table of ?manuṣyaprakṛti

Deva

NeuterSingularDualPlural
Nominativemanuṣyaprakṛti manuṣyaprakṛtinī manuṣyaprakṛtīni
Vocativemanuṣyaprakṛti manuṣyaprakṛtinī manuṣyaprakṛtīni
Accusativemanuṣyaprakṛti manuṣyaprakṛtinī manuṣyaprakṛtīni
Instrumentalmanuṣyaprakṛtinā manuṣyaprakṛtibhyām manuṣyaprakṛtibhiḥ
Dativemanuṣyaprakṛtine manuṣyaprakṛtibhyām manuṣyaprakṛtibhyaḥ
Ablativemanuṣyaprakṛtinaḥ manuṣyaprakṛtibhyām manuṣyaprakṛtibhyaḥ
Genitivemanuṣyaprakṛtinaḥ manuṣyaprakṛtinoḥ manuṣyaprakṛtīnām
Locativemanuṣyaprakṛtini manuṣyaprakṛtinoḥ manuṣyaprakṛtiṣu

Compound manuṣyaprakṛti -

Adverb -manuṣyaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria