Declension table of ?manuṣyapota

Deva

MasculineSingularDualPlural
Nominativemanuṣyapotaḥ manuṣyapotau manuṣyapotāḥ
Vocativemanuṣyapota manuṣyapotau manuṣyapotāḥ
Accusativemanuṣyapotam manuṣyapotau manuṣyapotān
Instrumentalmanuṣyapotena manuṣyapotābhyām manuṣyapotaiḥ manuṣyapotebhiḥ
Dativemanuṣyapotāya manuṣyapotābhyām manuṣyapotebhyaḥ
Ablativemanuṣyapotāt manuṣyapotābhyām manuṣyapotebhyaḥ
Genitivemanuṣyapotasya manuṣyapotayoḥ manuṣyapotānām
Locativemanuṣyapote manuṣyapotayoḥ manuṣyapoteṣu

Compound manuṣyapota -

Adverb -manuṣyapotam -manuṣyapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria