Declension table of ?manuṣyanāma

Deva

MasculineSingularDualPlural
Nominativemanuṣyanāmaḥ manuṣyanāmau manuṣyanāmāḥ
Vocativemanuṣyanāma manuṣyanāmau manuṣyanāmāḥ
Accusativemanuṣyanāmam manuṣyanāmau manuṣyanāmān
Instrumentalmanuṣyanāmena manuṣyanāmābhyām manuṣyanāmaiḥ manuṣyanāmebhiḥ
Dativemanuṣyanāmāya manuṣyanāmābhyām manuṣyanāmebhyaḥ
Ablativemanuṣyanāmāt manuṣyanāmābhyām manuṣyanāmebhyaḥ
Genitivemanuṣyanāmasya manuṣyanāmayoḥ manuṣyanāmānām
Locativemanuṣyanāme manuṣyanāmayoḥ manuṣyanāmeṣu

Compound manuṣyanāma -

Adverb -manuṣyanāmam -manuṣyanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria