Declension table of ?manuṣyamātra

Deva

NeuterSingularDualPlural
Nominativemanuṣyamātram manuṣyamātre manuṣyamātrāṇi
Vocativemanuṣyamātra manuṣyamātre manuṣyamātrāṇi
Accusativemanuṣyamātram manuṣyamātre manuṣyamātrāṇi
Instrumentalmanuṣyamātreṇa manuṣyamātrābhyām manuṣyamātraiḥ
Dativemanuṣyamātrāya manuṣyamātrābhyām manuṣyamātrebhyaḥ
Ablativemanuṣyamātrāt manuṣyamātrābhyām manuṣyamātrebhyaḥ
Genitivemanuṣyamātrasya manuṣyamātrayoḥ manuṣyamātrāṇām
Locativemanuṣyamātre manuṣyamātrayoḥ manuṣyamātreṣu

Compound manuṣyamātra -

Adverb -manuṣyamātram -manuṣyamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria