Declension table of ?manuṣyamāraṇa

Deva

NeuterSingularDualPlural
Nominativemanuṣyamāraṇam manuṣyamāraṇe manuṣyamāraṇāni
Vocativemanuṣyamāraṇa manuṣyamāraṇe manuṣyamāraṇāni
Accusativemanuṣyamāraṇam manuṣyamāraṇe manuṣyamāraṇāni
Instrumentalmanuṣyamāraṇena manuṣyamāraṇābhyām manuṣyamāraṇaiḥ
Dativemanuṣyamāraṇāya manuṣyamāraṇābhyām manuṣyamāraṇebhyaḥ
Ablativemanuṣyamāraṇāt manuṣyamāraṇābhyām manuṣyamāraṇebhyaḥ
Genitivemanuṣyamāraṇasya manuṣyamāraṇayoḥ manuṣyamāraṇānām
Locativemanuṣyamāraṇe manuṣyamāraṇayoḥ manuṣyamāraṇeṣu

Compound manuṣyamāraṇa -

Adverb -manuṣyamāraṇam -manuṣyamāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria