Declension table of ?manuṣyakilbiṣa

Deva

NeuterSingularDualPlural
Nominativemanuṣyakilbiṣam manuṣyakilbiṣe manuṣyakilbiṣāṇi
Vocativemanuṣyakilbiṣa manuṣyakilbiṣe manuṣyakilbiṣāṇi
Accusativemanuṣyakilbiṣam manuṣyakilbiṣe manuṣyakilbiṣāṇi
Instrumentalmanuṣyakilbiṣeṇa manuṣyakilbiṣābhyām manuṣyakilbiṣaiḥ
Dativemanuṣyakilbiṣāya manuṣyakilbiṣābhyām manuṣyakilbiṣebhyaḥ
Ablativemanuṣyakilbiṣāt manuṣyakilbiṣābhyām manuṣyakilbiṣebhyaḥ
Genitivemanuṣyakilbiṣasya manuṣyakilbiṣayoḥ manuṣyakilbiṣāṇām
Locativemanuṣyakilbiṣe manuṣyakilbiṣayoḥ manuṣyakilbiṣeṣu

Compound manuṣyakilbiṣa -

Adverb -manuṣyakilbiṣam -manuṣyakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria