Declension table of ?manuṣyakāyā

Deva

FeminineSingularDualPlural
Nominativemanuṣyakāyā manuṣyakāye manuṣyakāyāḥ
Vocativemanuṣyakāye manuṣyakāye manuṣyakāyāḥ
Accusativemanuṣyakāyām manuṣyakāye manuṣyakāyāḥ
Instrumentalmanuṣyakāyayā manuṣyakāyābhyām manuṣyakāyābhiḥ
Dativemanuṣyakāyāyai manuṣyakāyābhyām manuṣyakāyābhyaḥ
Ablativemanuṣyakāyāyāḥ manuṣyakāyābhyām manuṣyakāyābhyaḥ
Genitivemanuṣyakāyāyāḥ manuṣyakāyayoḥ manuṣyakāyāṇām
Locativemanuṣyakāyāyām manuṣyakāyayoḥ manuṣyakāyāsu

Adverb -manuṣyakāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria