Declension table of ?manuṣyakṛta

Deva

NeuterSingularDualPlural
Nominativemanuṣyakṛtam manuṣyakṛte manuṣyakṛtāni
Vocativemanuṣyakṛta manuṣyakṛte manuṣyakṛtāni
Accusativemanuṣyakṛtam manuṣyakṛte manuṣyakṛtāni
Instrumentalmanuṣyakṛtena manuṣyakṛtābhyām manuṣyakṛtaiḥ
Dativemanuṣyakṛtāya manuṣyakṛtābhyām manuṣyakṛtebhyaḥ
Ablativemanuṣyakṛtāt manuṣyakṛtābhyām manuṣyakṛtebhyaḥ
Genitivemanuṣyakṛtasya manuṣyakṛtayoḥ manuṣyakṛtānām
Locativemanuṣyakṛte manuṣyakṛtayoḥ manuṣyakṛteṣu

Compound manuṣyakṛta -

Adverb -manuṣyakṛtam -manuṣyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria