Declension table of ?manuṣyakṛta

Deva

MasculineSingularDualPlural
Nominativemanuṣyakṛtaḥ manuṣyakṛtau manuṣyakṛtāḥ
Vocativemanuṣyakṛta manuṣyakṛtau manuṣyakṛtāḥ
Accusativemanuṣyakṛtam manuṣyakṛtau manuṣyakṛtān
Instrumentalmanuṣyakṛtena manuṣyakṛtābhyām manuṣyakṛtaiḥ manuṣyakṛtebhiḥ
Dativemanuṣyakṛtāya manuṣyakṛtābhyām manuṣyakṛtebhyaḥ
Ablativemanuṣyakṛtāt manuṣyakṛtābhyām manuṣyakṛtebhyaḥ
Genitivemanuṣyakṛtasya manuṣyakṛtayoḥ manuṣyakṛtānām
Locativemanuṣyakṛte manuṣyakṛtayoḥ manuṣyakṛteṣu

Compound manuṣyakṛta -

Adverb -manuṣyakṛtam -manuṣyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria