Declension table of ?manuṣyajāti

Deva

FeminineSingularDualPlural
Nominativemanuṣyajātiḥ manuṣyajātī manuṣyajātayaḥ
Vocativemanuṣyajāte manuṣyajātī manuṣyajātayaḥ
Accusativemanuṣyajātim manuṣyajātī manuṣyajātīḥ
Instrumentalmanuṣyajātyā manuṣyajātibhyām manuṣyajātibhiḥ
Dativemanuṣyajātyai manuṣyajātaye manuṣyajātibhyām manuṣyajātibhyaḥ
Ablativemanuṣyajātyāḥ manuṣyajāteḥ manuṣyajātibhyām manuṣyajātibhyaḥ
Genitivemanuṣyajātyāḥ manuṣyajāteḥ manuṣyajātyoḥ manuṣyajātīnām
Locativemanuṣyajātyām manuṣyajātau manuṣyajātyoḥ manuṣyajātiṣu

Compound manuṣyajāti -

Adverb -manuṣyajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria