Declension table of ?manuṣyajātaka

Deva

NeuterSingularDualPlural
Nominativemanuṣyajātakam manuṣyajātake manuṣyajātakāni
Vocativemanuṣyajātaka manuṣyajātake manuṣyajātakāni
Accusativemanuṣyajātakam manuṣyajātake manuṣyajātakāni
Instrumentalmanuṣyajātakena manuṣyajātakābhyām manuṣyajātakaiḥ
Dativemanuṣyajātakāya manuṣyajātakābhyām manuṣyajātakebhyaḥ
Ablativemanuṣyajātakāt manuṣyajātakābhyām manuṣyajātakebhyaḥ
Genitivemanuṣyajātakasya manuṣyajātakayoḥ manuṣyajātakānām
Locativemanuṣyajātake manuṣyajātakayoḥ manuṣyajātakeṣu

Compound manuṣyajātaka -

Adverb -manuṣyajātakam -manuṣyajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria