Declension table of ?manuṣyajāta

Deva

NeuterSingularDualPlural
Nominativemanuṣyajātam manuṣyajāte manuṣyajātāni
Vocativemanuṣyajāta manuṣyajāte manuṣyajātāni
Accusativemanuṣyajātam manuṣyajāte manuṣyajātāni
Instrumentalmanuṣyajātena manuṣyajātābhyām manuṣyajātaiḥ
Dativemanuṣyajātāya manuṣyajātābhyām manuṣyajātebhyaḥ
Ablativemanuṣyajātāt manuṣyajātābhyām manuṣyajātebhyaḥ
Genitivemanuṣyajātasya manuṣyajātayoḥ manuṣyajātānām
Locativemanuṣyajāte manuṣyajātayoḥ manuṣyajāteṣu

Compound manuṣyajāta -

Adverb -manuṣyajātam -manuṣyajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria