Declension table of ?manuṣyahārin

Deva

MasculineSingularDualPlural
Nominativemanuṣyahārī manuṣyahāriṇau manuṣyahāriṇaḥ
Vocativemanuṣyahārin manuṣyahāriṇau manuṣyahāriṇaḥ
Accusativemanuṣyahāriṇam manuṣyahāriṇau manuṣyahāriṇaḥ
Instrumentalmanuṣyahāriṇā manuṣyahāribhyām manuṣyahāribhiḥ
Dativemanuṣyahāriṇe manuṣyahāribhyām manuṣyahāribhyaḥ
Ablativemanuṣyahāriṇaḥ manuṣyahāribhyām manuṣyahāribhyaḥ
Genitivemanuṣyahāriṇaḥ manuṣyahāriṇoḥ manuṣyahāriṇām
Locativemanuṣyahāriṇi manuṣyahāriṇoḥ manuṣyahāriṣu

Compound manuṣyahāri -

Adverb -manuṣyahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria