Declension table of ?manuṣyagranthi

Deva

MasculineSingularDualPlural
Nominativemanuṣyagranthiḥ manuṣyagranthī manuṣyagranthayaḥ
Vocativemanuṣyagranthe manuṣyagranthī manuṣyagranthayaḥ
Accusativemanuṣyagranthim manuṣyagranthī manuṣyagranthīn
Instrumentalmanuṣyagranthinā manuṣyagranthibhyām manuṣyagranthibhiḥ
Dativemanuṣyagranthaye manuṣyagranthibhyām manuṣyagranthibhyaḥ
Ablativemanuṣyagrantheḥ manuṣyagranthibhyām manuṣyagranthibhyaḥ
Genitivemanuṣyagrantheḥ manuṣyagranthyoḥ manuṣyagranthīnām
Locativemanuṣyagranthau manuṣyagranthyoḥ manuṣyagranthiṣu

Compound manuṣyagranthi -

Adverb -manuṣyagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria