Declension table of ?manuṣyagavī

Deva

FeminineSingularDualPlural
Nominativemanuṣyagavī manuṣyagavyau manuṣyagavyaḥ
Vocativemanuṣyagavi manuṣyagavyau manuṣyagavyaḥ
Accusativemanuṣyagavīm manuṣyagavyau manuṣyagavīḥ
Instrumentalmanuṣyagavyā manuṣyagavībhyām manuṣyagavībhiḥ
Dativemanuṣyagavyai manuṣyagavībhyām manuṣyagavībhyaḥ
Ablativemanuṣyagavyāḥ manuṣyagavībhyām manuṣyagavībhyaḥ
Genitivemanuṣyagavyāḥ manuṣyagavyoḥ manuṣyagavīṇām
Locativemanuṣyagavyām manuṣyagavyoḥ manuṣyagavīṣu

Compound manuṣyagavi - manuṣyagavī -

Adverb -manuṣyagavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria