Declension table of ?manuṣyadurgā

Deva

FeminineSingularDualPlural
Nominativemanuṣyadurgā manuṣyadurge manuṣyadurgāḥ
Vocativemanuṣyadurge manuṣyadurge manuṣyadurgāḥ
Accusativemanuṣyadurgām manuṣyadurge manuṣyadurgāḥ
Instrumentalmanuṣyadurgayā manuṣyadurgābhyām manuṣyadurgābhiḥ
Dativemanuṣyadurgāyai manuṣyadurgābhyām manuṣyadurgābhyaḥ
Ablativemanuṣyadurgāyāḥ manuṣyadurgābhyām manuṣyadurgābhyaḥ
Genitivemanuṣyadurgāyāḥ manuṣyadurgayoḥ manuṣyadurgāṇām
Locativemanuṣyadurgāyām manuṣyadurgayoḥ manuṣyadurgāsu

Adverb -manuṣyadurgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria