Declension table of ?manuṣyadharman

Deva

MasculineSingularDualPlural
Nominativemanuṣyadharmā manuṣyadharmāṇau manuṣyadharmāṇaḥ
Vocativemanuṣyadharman manuṣyadharmāṇau manuṣyadharmāṇaḥ
Accusativemanuṣyadharmāṇam manuṣyadharmāṇau manuṣyadharmaṇaḥ
Instrumentalmanuṣyadharmaṇā manuṣyadharmabhyām manuṣyadharmabhiḥ
Dativemanuṣyadharmaṇe manuṣyadharmabhyām manuṣyadharmabhyaḥ
Ablativemanuṣyadharmaṇaḥ manuṣyadharmabhyām manuṣyadharmabhyaḥ
Genitivemanuṣyadharmaṇaḥ manuṣyadharmaṇoḥ manuṣyadharmaṇām
Locativemanuṣyadharmaṇi manuṣyadharmaṇoḥ manuṣyadharmasu

Compound manuṣyadharma -

Adverb -manuṣyadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria