Declension table of ?manuṣyadharma

Deva

MasculineSingularDualPlural
Nominativemanuṣyadharmaḥ manuṣyadharmau manuṣyadharmāḥ
Vocativemanuṣyadharma manuṣyadharmau manuṣyadharmāḥ
Accusativemanuṣyadharmam manuṣyadharmau manuṣyadharmān
Instrumentalmanuṣyadharmeṇa manuṣyadharmābhyām manuṣyadharmaiḥ manuṣyadharmebhiḥ
Dativemanuṣyadharmāya manuṣyadharmābhyām manuṣyadharmebhyaḥ
Ablativemanuṣyadharmāt manuṣyadharmābhyām manuṣyadharmebhyaḥ
Genitivemanuṣyadharmasya manuṣyadharmayoḥ manuṣyadharmāṇām
Locativemanuṣyadharme manuṣyadharmayoḥ manuṣyadharmeṣu

Compound manuṣyadharma -

Adverb -manuṣyadharmam -manuṣyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria