Declension table of ?manuṣyacitta

Deva

NeuterSingularDualPlural
Nominativemanuṣyacittam manuṣyacitte manuṣyacittāni
Vocativemanuṣyacitta manuṣyacitte manuṣyacittāni
Accusativemanuṣyacittam manuṣyacitte manuṣyacittāni
Instrumentalmanuṣyacittena manuṣyacittābhyām manuṣyacittaiḥ
Dativemanuṣyacittāya manuṣyacittābhyām manuṣyacittebhyaḥ
Ablativemanuṣyacittāt manuṣyacittābhyām manuṣyacittebhyaḥ
Genitivemanuṣyacittasya manuṣyacittayoḥ manuṣyacittānām
Locativemanuṣyacitte manuṣyacittayoḥ manuṣyacitteṣu

Compound manuṣyacitta -

Adverb -manuṣyacittam -manuṣyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria