Declension table of ?manuṣyacarā

Deva

FeminineSingularDualPlural
Nominativemanuṣyacarā manuṣyacare manuṣyacarāḥ
Vocativemanuṣyacare manuṣyacare manuṣyacarāḥ
Accusativemanuṣyacarām manuṣyacare manuṣyacarāḥ
Instrumentalmanuṣyacarayā manuṣyacarābhyām manuṣyacarābhiḥ
Dativemanuṣyacarāyai manuṣyacarābhyām manuṣyacarābhyaḥ
Ablativemanuṣyacarāyāḥ manuṣyacarābhyām manuṣyacarābhyaḥ
Genitivemanuṣyacarāyāḥ manuṣyacarayoḥ manuṣyacarāṇām
Locativemanuṣyacarāyām manuṣyacarayoḥ manuṣyacarāsu

Adverb -manuṣyacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria