Declension table of ?manuṣyacara

Deva

MasculineSingularDualPlural
Nominativemanuṣyacaraḥ manuṣyacarau manuṣyacarāḥ
Vocativemanuṣyacara manuṣyacarau manuṣyacarāḥ
Accusativemanuṣyacaram manuṣyacarau manuṣyacarān
Instrumentalmanuṣyacareṇa manuṣyacarābhyām manuṣyacaraiḥ manuṣyacarebhiḥ
Dativemanuṣyacarāya manuṣyacarābhyām manuṣyacarebhyaḥ
Ablativemanuṣyacarāt manuṣyacarābhyām manuṣyacarebhyaḥ
Genitivemanuṣyacarasya manuṣyacarayoḥ manuṣyacarāṇām
Locativemanuṣyacare manuṣyacarayoḥ manuṣyacareṣu

Compound manuṣyacara -

Adverb -manuṣyacaram -manuṣyacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria