Declension table of ?manuṣyālayalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemanuṣyālayalakṣaṇam manuṣyālayalakṣaṇe manuṣyālayalakṣaṇāni
Vocativemanuṣyālayalakṣaṇa manuṣyālayalakṣaṇe manuṣyālayalakṣaṇāni
Accusativemanuṣyālayalakṣaṇam manuṣyālayalakṣaṇe manuṣyālayalakṣaṇāni
Instrumentalmanuṣyālayalakṣaṇena manuṣyālayalakṣaṇābhyām manuṣyālayalakṣaṇaiḥ
Dativemanuṣyālayalakṣaṇāya manuṣyālayalakṣaṇābhyām manuṣyālayalakṣaṇebhyaḥ
Ablativemanuṣyālayalakṣaṇāt manuṣyālayalakṣaṇābhyām manuṣyālayalakṣaṇebhyaḥ
Genitivemanuṣyālayalakṣaṇasya manuṣyālayalakṣaṇayoḥ manuṣyālayalakṣaṇānām
Locativemanuṣyālayalakṣaṇe manuṣyālayalakṣaṇayoḥ manuṣyālayalakṣaṇeṣu

Compound manuṣyālayalakṣaṇa -

Adverb -manuṣyālayalakṣaṇam -manuṣyālayalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria