Declension table of ?manuṣyālayacandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | manuṣyālayacandrikā | manuṣyālayacandrike | manuṣyālayacandrikāḥ |
Vocative | manuṣyālayacandrike | manuṣyālayacandrike | manuṣyālayacandrikāḥ |
Accusative | manuṣyālayacandrikām | manuṣyālayacandrike | manuṣyālayacandrikāḥ |
Instrumental | manuṣyālayacandrikayā | manuṣyālayacandrikābhyām | manuṣyālayacandrikābhiḥ |
Dative | manuṣyālayacandrikāyai | manuṣyālayacandrikābhyām | manuṣyālayacandrikābhyaḥ |
Ablative | manuṣyālayacandrikāyāḥ | manuṣyālayacandrikābhyām | manuṣyālayacandrikābhyaḥ |
Genitive | manuṣyālayacandrikāyāḥ | manuṣyālayacandrikayoḥ | manuṣyālayacandrikāṇām |
Locative | manuṣyālayacandrikāyām | manuṣyālayacandrikayoḥ | manuṣyālayacandrikāsu |