Declension table of ?manuṣyālayacandrikā

Deva

FeminineSingularDualPlural
Nominativemanuṣyālayacandrikā manuṣyālayacandrike manuṣyālayacandrikāḥ
Vocativemanuṣyālayacandrike manuṣyālayacandrike manuṣyālayacandrikāḥ
Accusativemanuṣyālayacandrikām manuṣyālayacandrike manuṣyālayacandrikāḥ
Instrumentalmanuṣyālayacandrikayā manuṣyālayacandrikābhyām manuṣyālayacandrikābhiḥ
Dativemanuṣyālayacandrikāyai manuṣyālayacandrikābhyām manuṣyālayacandrikābhyaḥ
Ablativemanuṣyālayacandrikāyāḥ manuṣyālayacandrikābhyām manuṣyālayacandrikābhyaḥ
Genitivemanuṣyālayacandrikāyāḥ manuṣyālayacandrikayoḥ manuṣyālayacandrikāṇām
Locativemanuṣyālayacandrikāyām manuṣyālayacandrikayoḥ manuṣyālayacandrikāsu

Adverb -manuṣyālayacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria