Declension table of ?mantumat

Deva

NeuterSingularDualPlural
Nominativemantumat mantumantī mantumatī mantumanti
Vocativemantumat mantumantī mantumatī mantumanti
Accusativemantumat mantumantī mantumatī mantumanti
Instrumentalmantumatā mantumadbhyām mantumadbhiḥ
Dativemantumate mantumadbhyām mantumadbhyaḥ
Ablativemantumataḥ mantumadbhyām mantumadbhyaḥ
Genitivemantumataḥ mantumatoḥ mantumatām
Locativemantumati mantumatoḥ mantumatsu

Adverb -mantumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria