Declension table of ?mantumat

Deva

MasculineSingularDualPlural
Nominativemantumān mantumantau mantumantaḥ
Vocativemantuman mantumantau mantumantaḥ
Accusativemantumantam mantumantau mantumataḥ
Instrumentalmantumatā mantumadbhyām mantumadbhiḥ
Dativemantumate mantumadbhyām mantumadbhyaḥ
Ablativemantumataḥ mantumadbhyām mantumadbhyaḥ
Genitivemantumataḥ mantumatoḥ mantumatām
Locativemantumati mantumatoḥ mantumatsu

Compound mantumat -

Adverb -mantumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria