Declension table of ?mantroddhāraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemantroddhāraprakaraṇam mantroddhāraprakaraṇe mantroddhāraprakaraṇāni
Vocativemantroddhāraprakaraṇa mantroddhāraprakaraṇe mantroddhāraprakaraṇāni
Accusativemantroddhāraprakaraṇam mantroddhāraprakaraṇe mantroddhāraprakaraṇāni
Instrumentalmantroddhāraprakaraṇena mantroddhāraprakaraṇābhyām mantroddhāraprakaraṇaiḥ
Dativemantroddhāraprakaraṇāya mantroddhāraprakaraṇābhyām mantroddhāraprakaraṇebhyaḥ
Ablativemantroddhāraprakaraṇāt mantroddhāraprakaraṇābhyām mantroddhāraprakaraṇebhyaḥ
Genitivemantroddhāraprakaraṇasya mantroddhāraprakaraṇayoḥ mantroddhāraprakaraṇānām
Locativemantroddhāraprakaraṇe mantroddhāraprakaraṇayoḥ mantroddhāraprakaraṇeṣu

Compound mantroddhāraprakaraṇa -

Adverb -mantroddhāraprakaraṇam -mantroddhāraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria