Declension table of ?mantriśreṣṭha

Deva

MasculineSingularDualPlural
Nominativemantriśreṣṭhaḥ mantriśreṣṭhau mantriśreṣṭhāḥ
Vocativemantriśreṣṭha mantriśreṣṭhau mantriśreṣṭhāḥ
Accusativemantriśreṣṭham mantriśreṣṭhau mantriśreṣṭhān
Instrumentalmantriśreṣṭhena mantriśreṣṭhābhyām mantriśreṣṭhaiḥ mantriśreṣṭhebhiḥ
Dativemantriśreṣṭhāya mantriśreṣṭhābhyām mantriśreṣṭhebhyaḥ
Ablativemantriśreṣṭhāt mantriśreṣṭhābhyām mantriśreṣṭhebhyaḥ
Genitivemantriśreṣṭhasya mantriśreṣṭhayoḥ mantriśreṣṭhānām
Locativemantriśreṣṭhe mantriśreṣṭhayoḥ mantriśreṣṭheṣu

Compound mantriśreṣṭha -

Adverb -mantriśreṣṭham -mantriśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria