Declension table of ?mantreśvara

Deva

MasculineSingularDualPlural
Nominativemantreśvaraḥ mantreśvarau mantreśvarāḥ
Vocativemantreśvara mantreśvarau mantreśvarāḥ
Accusativemantreśvaram mantreśvarau mantreśvarān
Instrumentalmantreśvareṇa mantreśvarābhyām mantreśvaraiḥ mantreśvarebhiḥ
Dativemantreśvarāya mantreśvarābhyām mantreśvarebhyaḥ
Ablativemantreśvarāt mantreśvarābhyām mantreśvarebhyaḥ
Genitivemantreśvarasya mantreśvarayoḥ mantreśvarāṇām
Locativemantreśvare mantreśvarayoḥ mantreśvareṣu

Compound mantreśvara -

Adverb -mantreśvaram -mantreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria