Declension table of ?mantraśrutya

Deva

NeuterSingularDualPlural
Nominativemantraśrutyam mantraśrutye mantraśrutyāni
Vocativemantraśrutya mantraśrutye mantraśrutyāni
Accusativemantraśrutyam mantraśrutye mantraśrutyāni
Instrumentalmantraśrutyena mantraśrutyābhyām mantraśrutyaiḥ
Dativemantraśrutyāya mantraśrutyābhyām mantraśrutyebhyaḥ
Ablativemantraśrutyāt mantraśrutyābhyām mantraśrutyebhyaḥ
Genitivemantraśrutyasya mantraśrutyayoḥ mantraśrutyānām
Locativemantraśrutye mantraśrutyayoḥ mantraśrutyeṣu

Compound mantraśrutya -

Adverb -mantraśrutyam -mantraśrutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria