Declension table of ?mantraśāstrapratyaṅgirā

Deva

FeminineSingularDualPlural
Nominativemantraśāstrapratyaṅgirā mantraśāstrapratyaṅgire mantraśāstrapratyaṅgirāḥ
Vocativemantraśāstrapratyaṅgire mantraśāstrapratyaṅgire mantraśāstrapratyaṅgirāḥ
Accusativemantraśāstrapratyaṅgirām mantraśāstrapratyaṅgire mantraśāstrapratyaṅgirāḥ
Instrumentalmantraśāstrapratyaṅgirayā mantraśāstrapratyaṅgirābhyām mantraśāstrapratyaṅgirābhiḥ
Dativemantraśāstrapratyaṅgirāyai mantraśāstrapratyaṅgirābhyām mantraśāstrapratyaṅgirābhyaḥ
Ablativemantraśāstrapratyaṅgirāyāḥ mantraśāstrapratyaṅgirābhyām mantraśāstrapratyaṅgirābhyaḥ
Genitivemantraśāstrapratyaṅgirāyāḥ mantraśāstrapratyaṅgirayoḥ mantraśāstrapratyaṅgirāṇām
Locativemantraśāstrapratyaṅgirāyām mantraśāstrapratyaṅgirayoḥ mantraśāstrapratyaṅgirāsu

Adverb -mantraśāstrapratyaṅgiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria