Declension table of ?mantravid

Deva

NeuterSingularDualPlural
Nominativemantravit mantravidī mantravindi
Vocativemantravit mantravidī mantravindi
Accusativemantravit mantravidī mantravindi
Instrumentalmantravidā mantravidbhyām mantravidbhiḥ
Dativemantravide mantravidbhyām mantravidbhyaḥ
Ablativemantravidaḥ mantravidbhyām mantravidbhyaḥ
Genitivemantravidaḥ mantravidoḥ mantravidām
Locativemantravidi mantravidoḥ mantravitsu

Compound mantravit -

Adverb -mantravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria