Declension table of ?mantravatā

Deva

FeminineSingularDualPlural
Nominativemantravatā mantravate mantravatāḥ
Vocativemantravate mantravate mantravatāḥ
Accusativemantravatām mantravate mantravatāḥ
Instrumentalmantravatayā mantravatābhyām mantravatābhiḥ
Dativemantravatāyai mantravatābhyām mantravatābhyaḥ
Ablativemantravatāyāḥ mantravatābhyām mantravatābhyaḥ
Genitivemantravatāyāḥ mantravatayoḥ mantravatānām
Locativemantravatāyām mantravatayoḥ mantravatāsu

Adverb -mantravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria