Declension table of ?mantravat

Deva

MasculineSingularDualPlural
Nominativemantravān mantravantau mantravantaḥ
Vocativemantravan mantravantau mantravantaḥ
Accusativemantravantam mantravantau mantravataḥ
Instrumentalmantravatā mantravadbhyām mantravadbhiḥ
Dativemantravate mantravadbhyām mantravadbhyaḥ
Ablativemantravataḥ mantravadbhyām mantravadbhyaḥ
Genitivemantravataḥ mantravatoḥ mantravatām
Locativemantravati mantravatoḥ mantravatsu

Compound mantravat -

Adverb -mantravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria