Declension table of ?mantravacana

Deva

NeuterSingularDualPlural
Nominativemantravacanam mantravacane mantravacanāni
Vocativemantravacana mantravacane mantravacanāni
Accusativemantravacanam mantravacane mantravacanāni
Instrumentalmantravacanena mantravacanābhyām mantravacanaiḥ
Dativemantravacanāya mantravacanābhyām mantravacanebhyaḥ
Ablativemantravacanāt mantravacanābhyām mantravacanebhyaḥ
Genitivemantravacanasya mantravacanayoḥ mantravacanānām
Locativemantravacane mantravacanayoḥ mantravacaneṣu

Compound mantravacana -

Adverb -mantravacanam -mantravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria