Declension table of ?mantratoya

Deva

NeuterSingularDualPlural
Nominativemantratoyam mantratoye mantratoyāni
Vocativemantratoya mantratoye mantratoyāni
Accusativemantratoyam mantratoye mantratoyāni
Instrumentalmantratoyena mantratoyābhyām mantratoyaiḥ
Dativemantratoyāya mantratoyābhyām mantratoyebhyaḥ
Ablativemantratoyāt mantratoyābhyām mantratoyebhyaḥ
Genitivemantratoyasya mantratoyayoḥ mantratoyānām
Locativemantratoye mantratoyayoḥ mantratoyeṣu

Compound mantratoya -

Adverb -mantratoyam -mantratoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria