Declension table of ?mantratattvavid

Deva

MasculineSingularDualPlural
Nominativemantratattvavit mantratattvavidau mantratattvavidaḥ
Vocativemantratattvavit mantratattvavidau mantratattvavidaḥ
Accusativemantratattvavidam mantratattvavidau mantratattvavidaḥ
Instrumentalmantratattvavidā mantratattvavidbhyām mantratattvavidbhiḥ
Dativemantratattvavide mantratattvavidbhyām mantratattvavidbhyaḥ
Ablativemantratattvavidaḥ mantratattvavidbhyām mantratattvavidbhyaḥ
Genitivemantratattvavidaḥ mantratattvavidoḥ mantratattvavidām
Locativemantratattvavidi mantratattvavidoḥ mantratattvavitsu

Compound mantratattvavit -

Adverb -mantratattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria