Declension table of ?mantrasārasamuccaya

Deva

MasculineSingularDualPlural
Nominativemantrasārasamuccayaḥ mantrasārasamuccayau mantrasārasamuccayāḥ
Vocativemantrasārasamuccaya mantrasārasamuccayau mantrasārasamuccayāḥ
Accusativemantrasārasamuccayam mantrasārasamuccayau mantrasārasamuccayān
Instrumentalmantrasārasamuccayena mantrasārasamuccayābhyām mantrasārasamuccayaiḥ mantrasārasamuccayebhiḥ
Dativemantrasārasamuccayāya mantrasārasamuccayābhyām mantrasārasamuccayebhyaḥ
Ablativemantrasārasamuccayāt mantrasārasamuccayābhyām mantrasārasamuccayebhyaḥ
Genitivemantrasārasamuccayasya mantrasārasamuccayayoḥ mantrasārasamuccayānām
Locativemantrasārasamuccaye mantrasārasamuccayayoḥ mantrasārasamuccayeṣu

Compound mantrasārasamuccaya -

Adverb -mantrasārasamuccayam -mantrasārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria