Declension table of ?mantrasādhya

Deva

NeuterSingularDualPlural
Nominativemantrasādhyam mantrasādhye mantrasādhyāni
Vocativemantrasādhya mantrasādhye mantrasādhyāni
Accusativemantrasādhyam mantrasādhye mantrasādhyāni
Instrumentalmantrasādhyena mantrasādhyābhyām mantrasādhyaiḥ
Dativemantrasādhyāya mantrasādhyābhyām mantrasādhyebhyaḥ
Ablativemantrasādhyāt mantrasādhyābhyām mantrasādhyebhyaḥ
Genitivemantrasādhyasya mantrasādhyayoḥ mantrasādhyānām
Locativemantrasādhye mantrasādhyayoḥ mantrasādhyeṣu

Compound mantrasādhya -

Adverb -mantrasādhyam -mantrasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria