Declension table of ?mantrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemantrasaṃhitā mantrasaṃhite mantrasaṃhitāḥ
Vocativemantrasaṃhite mantrasaṃhite mantrasaṃhitāḥ
Accusativemantrasaṃhitām mantrasaṃhite mantrasaṃhitāḥ
Instrumentalmantrasaṃhitayā mantrasaṃhitābhyām mantrasaṃhitābhiḥ
Dativemantrasaṃhitāyai mantrasaṃhitābhyām mantrasaṃhitābhyaḥ
Ablativemantrasaṃhitāyāḥ mantrasaṃhitābhyām mantrasaṃhitābhyaḥ
Genitivemantrasaṃhitāyāḥ mantrasaṃhitayoḥ mantrasaṃhitānām
Locativemantrasaṃhitāyām mantrasaṃhitayoḥ mantrasaṃhitāsu

Adverb -mantrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria