Declension table of ?mantraratnāvalīkośa

Deva

MasculineSingularDualPlural
Nominativemantraratnāvalīkośaḥ mantraratnāvalīkośau mantraratnāvalīkośāḥ
Vocativemantraratnāvalīkośa mantraratnāvalīkośau mantraratnāvalīkośāḥ
Accusativemantraratnāvalīkośam mantraratnāvalīkośau mantraratnāvalīkośān
Instrumentalmantraratnāvalīkośena mantraratnāvalīkośābhyām mantraratnāvalīkośaiḥ mantraratnāvalīkośebhiḥ
Dativemantraratnāvalīkośāya mantraratnāvalīkośābhyām mantraratnāvalīkośebhyaḥ
Ablativemantraratnāvalīkośāt mantraratnāvalīkośābhyām mantraratnāvalīkośebhyaḥ
Genitivemantraratnāvalīkośasya mantraratnāvalīkośayoḥ mantraratnāvalīkośānām
Locativemantraratnāvalīkośe mantraratnāvalīkośayoḥ mantraratnāvalīkośeṣu

Compound mantraratnāvalīkośa -

Adverb -mantraratnāvalīkośam -mantraratnāvalīkośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria