Declension table of ?mantraratnāvalī

Deva

FeminineSingularDualPlural
Nominativemantraratnāvalī mantraratnāvalyau mantraratnāvalyaḥ
Vocativemantraratnāvali mantraratnāvalyau mantraratnāvalyaḥ
Accusativemantraratnāvalīm mantraratnāvalyau mantraratnāvalīḥ
Instrumentalmantraratnāvalyā mantraratnāvalībhyām mantraratnāvalībhiḥ
Dativemantraratnāvalyai mantraratnāvalībhyām mantraratnāvalībhyaḥ
Ablativemantraratnāvalyāḥ mantraratnāvalībhyām mantraratnāvalībhyaḥ
Genitivemantraratnāvalyāḥ mantraratnāvalyoḥ mantraratnāvalīnām
Locativemantraratnāvalyām mantraratnāvalyoḥ mantraratnāvalīṣu

Compound mantraratnāvali - mantraratnāvalī -

Adverb -mantraratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria